Sunday, May 12, 2013

1. GARBHAVAKRANTI SARIRA / गर्भावक्रान्ति शरीर - EMBRYOLOGY


1.  GARBHAVAKRANTI SARIRA / गर्भावक्रान्ति शरीर  - EMBRYOLOGY



गर्भोत्पत्ति

शुद्धे शुक्रार्तवे सत्वः स्वकर्मक्लेशचोदितः
गर्भः सम्पध्यते युक्तिवशादग्निरिवारणौ


बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्वानुगैश्च सः 
मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्द्धते


तेजो यथा अर्करश्मीनां स्फटिकेन तिरस्कृतम्
नेन्धनं दृश्यते गच्छत्सत्वो गर्भाशयं तथा

कारनान्विषायित्वात्कार्याणाम् तत्स्वभावता
नानायोन्याकृतीः सत्वो धत्ते अतो द्रुतलोहवत्


गर्भ लिङ्गोत्पत्ति कारण 

अत एव शुक्रस्य बाहुल्याज्जायते पुमान्
रक्तस्य स्त्री, तयोः साम्ये क्लीबः 


शुक्रार्तवे पुनः 
वायुना बहुशो भिन्ने यथास्वं बहुपत्यता 
वियोनिविकृताकारा जायेन्ते विकृतैर्मलैः


रजोदर्शन 

मासि मासि रजः स्त्रीणां रसजं स्रवति त्रयहम्
वत्सरात् द्वादशात् ऊर्ध्वं याति पञ्चशतः क्षयम्


पूर्णषोडश वर्षा स्त्री पूर्णविंशेन सङ्गता
शुद्धे गर्भाशये मार्गे रक्ते शुक्रे अनिले हृदि 
वीर्यवन्तं सुतं सूते


ततो न्यूनाब्दयोः पुनः 
रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा

विकृत शुक्रार्तव

वातादिकुणपग्रन्थिपूयक्षीणमलाह्वयम्
बीजासमर्थं रेतोस्रम्, स्वलिङ्गैर्दोषजं वदेत्
रक्तेन कुणपं , श्लेष्मवाताभ्यां ग्रन्थिसंनिभम्
पूयाभं रक्तपित्ताभ्यां, क्षीणं मारुतपित्ततः
कृच्छ्राण्येतान्यसाध्यं तु त्रिदोषं मूत्रविट्प्रभम्

कुर्यात्वातादिभिर्दुष्टे स्वोषधं कुणपे पुनः 
धातकी पुष्प खदिर दाडिमार्जुन साधितम्
पाययेत्सर्पिरथवा विपक्वमसनादिभिः
पलाशभस्माश्मभिदा ग्रन्थ्याभे पूयरेतसी 
परूशकवटादिभ्यां क्षीणे शुक्रकरी क्रिया
संसुद्धो विट्प्रभे सर्पिर्हिङ्गुसेव्यादि साधितम्
पिबेत् ग्रन्थ्यार्तवे पाठा व्योषवृक्षकजं जलम्  
पेयं कुणपपूयास्रे चन्दनं वक्ष्यते तु यत्
गुह्यरोगे तत् सर्वे कार्यं सोत्तरबस्तिकम्


शुद्ध शुक्रार्तव लक्षण 


शुक्रं शुक्रं गुरु स्निग्धं मधुरं बहलं बहु 
घृत माक्षीक तैलाभं सद्भर्माय आर्तवं पुनः 
लाक्षारसशशास्राभं धौतं यच्च विरज्यते


शुद्ध शुक्रार्तवं स्वस्थं सरक्तं मिथुनं मिथः
स्नेहैः पुंसवनैः स्निग्धं शुद्धं शीलितबस्तिकं
नरं विशेषात्क्षीराज्यैर्मधुरोषधसंस्कृतैः
नारीं तैलेन माषैश्च पित्तलैः समुपाचरेत्


ऋतुमति लक्षण

क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम्
स्रस्ताक्षिकुक्षिं पुम्सकामां विद्यात्ऋतुमतीं स्त्रियम्

पद्मं सङ्कोचमायाति दिने अतीते यथा, तथा
ऋतावतीते योनिः, सा शुक्रं नातः प्रतीच्छति


मासेनोपचितं रक्तं धमनीभ्यांरुतौ पुनः 
ईषत्क्रुष्णं विगन्धं वायुर्योनिमुखान्नुदेत्


ऋतुमती चर्या 

ततः पुष्पेणादेव कल्याणध्यायिनी त्रयाहम्
मृजालाङ्काररहिता दर्भसंस्तरशायिनी
क्षैरेयं यावकं स्तोकं कोष्ठ शोधन कर्षणम्
पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी


चतुर्थे अहनि ततः स्नाता शुक्लमाल्याम्बरा शुचिः
इच्छन्ति भर्तुसदृशं पुत्रं पश्येत्पुरः पतिम्


ऋतुकाल 

ऋतुस्तु द्वादशा निशाः पूर्वास्तिस्रो अत्र  निन्दिताः
एकादशी , युग्मासु स्यात्पुत्रो अन्यासु कन्यका


गर्भादान 

उपाध्यायो अथ पुत्रीयं कुर्वति विधिवद्धिधिम्
नमस्कारपरायास्तु शुद्धाया मन्त्रवर्जितम्
अवन्ध्य एवं संयोगः स्यादपत्यं कामतः  


सन्तो हि आहुरपत्यार्थं दम्पत्योः सङ्गतिं रहः
दुरपत्यं कुलाङ्गारो गोत्रे जातं महत्यपि
इच्छेतां यादृशं पुत्रं तद्रपचरितांश्चपरिच्छदौ

कर्मान्ते च पुमान् सर्पिः क्षीरशाल्योदनाशितः
प्राग्दक्षिणेन पादेन शय्यां मौहूर्तिकाज्ञया
आरोहेत् स्त्री तु वामेन तस्य दक्षिणपार्श्वतः
तैलमाषोत्तराहारा तत्र मन्त्रं प्रयोजयेत्


ॐआहिरसि आयुरसि सर्वतः प्रतिष्ठासि धातां त्वां
दधातु विधातां त्वां दधातु ब्रह्मवर्चसा भवेति
ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्यस्तथा अश्विनौ
भागो अथ मित्रावरुणौ वीरं ददतु मे सुतम्

मैथुन

सान्त्वयित्वा ततो अन्योन्यं संविशेतां मुदान्वितौ
उत्ताना तन्मना योषितिष्ठेदङ्गैः सुसंस्थितैः
तथा हि बीजं गृह्याति दोषैः स्वस्थानमास्थितैः


गृहीत गर्भ लक्षणं

लिङ्गं तु सद्योगर्भाया योन्या बीजस्य सङ्ग्रहः
तृप्तिर्गुरुत्वं स्फुरणं शुक्रास्नाननुबन्धनम्
ह्रुदयस्पन्दनं तन्द्रा तृट्ग्लानि लोमहर्षणम्


पुंसवन विधि

अव्यक्तः प्रथमे मासि सप्ताहात्कलली भवेत्
गर्भः पुम्सवनान्यत्र पूर्वं व्यक्तेः प्रयोजयेत्
बली पुरुष्कारो हि दैवमपि अतिवर्तते
  

पुष्ये पुरुषकं हैमं राजतं वा अथवा आयसम्
कृत्वा अग्निवर्णं निर्वाप्य क्षीरे तस्याञ्जलिं पिबेत्

गौरदण्डमपामार्गे जीवकर्षभसैर्यकान्
पिबेत्पुष्ये जले पिष्टानेकद्वित्रिसमस्तशः

क्षीरेण श्वेतबृहतीमूलं नासापूटे स्वयम्
पुत्रार्थं दक्षिणे सिञ्जेद्वामे दुहित्रुवाञ्छया


पयसा लक्ष्मणामूलं पुत्रोत्पादस्थितिप्रदम्

नासया आस्येन वा पीतं वटशृङ्गाष्टकं तथा
औषधीर्जीवनीयाश्च बाह्यान्तरुपयोजयेत्
FOR MALE PROGENY AND ITS SAFETY OR RETENTION
v     INSTILL INTO NOSE OR CONSUME BY MOUTH THE MEDICINES MENTIONED BELOW
1.JUICES OF ROOTS OF LAKSHMANA PREPARED WITH MILK
2.SPROUTS OF VATA – 8 IN NUMBER
3.DRUGS OF JIVANIYA GROUP
गर्भिणीचर्य/ CARE OF THE PREGNANT WOMAN

उपचारः प्रियहितैर्भर्त्रा भृत्यैश्च गर्भधृक्
नवनीतघृतक्षीरैः सदा चैनुपाचरेत्
THE WOMAN WHO HAS CONCEIVED SHOULD BE

1.                       LOOKED AFTER AFFECTIONATELY BY HER HUSBAND AND ATTENDANTS
2.                       SUPPLIED WITH THINGS
v     SHE LIKES
v     WHICH ARE GOOD FOR HEALTH
v     NOURISHED WITH MORE OF
Ø  BUTTER
Ø  GHEE
Ø  MILK ALWAYS

अतिव्यवायमायासं भारं प्रावरणं गुरु
अकालजागरस्वप्नं कठिनोत्कटकासनम्
शोकक्रोधभयोद्वेगबद्धाविधारणम्
उपवासाध्वतीक्ष्णोष्णगुरुविष्टम्भिभोजनम्
रक्तं निवसनं श्वभ्रकूपेक्षां मध्यमामिषम्
उत्तानशयनं यच्च स्त्रियो नेच्छन्ति तत्त्यजेत्
तथा रक्तस्रुतिं शुद्धिं बस्तिमामासतो अष्टमात्
एभिगर्भः स्रवेदामः कोक्षौ शुष्येन्म्रियेत वा
THE PREGNANT WOMAN SHOULD AVOID
1.EXCESS OF SEXUAL ACTIVITIES
2.EXERTION
3.CARRYING HEAVY LOADS
4.HEAVY COVERINGS
5.SLEEPING AT IMPROPER TIME
6.KEEPING AWAKE AT IMPROPER TIME
7.SITTING ON HARD SEATS AND HEELS
8.GRIEF
9.ANGER
10.               FEAR
11.               EMOTIONS
12.               SUPPRESSION OF URGES OF THE BODY
13.               CONTROLLING OF DESIRES
14.               FASTING
15.               LONG DISTANCE WALK
16.               EATING FOODS WHICH ARE STRONG, HOT , HEAVY , AND CONSTIPATING
17.               WEARING RED CLOTH
18.               PEEPING INTO DEEP PITS OR WELLS
19.               ALCOHOLIC DRINKS
20.               EATING MEAT
21.               LYING WITH FACE UPWARDS
22.               ANY SUCH ACTS WHICH ELDER WOMEN FORBID
23.               BLOOD LETTING
24.               PURIFICATORY THERAPIES
25.               ENEMA THERAPIES

-     SHOULD BE AVOIDED TILL EIGTH MONTH
v   BY THESE ACTIVITIES
EMBRYO WILL BE EITHER
Ø   EXPELLED PREMATURE
Ø   DRIES UP INSIDE
Ø   OR EVEN DIES


वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः
पित्तलैः खलतिः पिङ्गः, श्वित्री पाण्डुः कफात्मभिः
A. BY INDULGENCE IN FOODS WHICH INCREASE VATA
THE OFFSPRING BECOMES EITHER
Ø      A HUNCHBACK
Ø      BLIND
Ø      LAZY OR INACTIVE
Ø      DWARF
B. BY INDULGENCE IN FOODS WHICH INCREASE PITTA
THE OFFSPRING BECOMES EITHER
Ø      BALD HEADED
Ø      BROWN EYED
C.  BY INDULGENCE IN FOODS WHICH INCREASE KAPHA
THE OFFSPRING BECOMES EITHER
Ø      OF WHITE SKIN
Ø      OR OF PANDU / YELLOWISH - WHITE

व्याधिर्श्चास्या मृदुसुखैरतीक्ष्णेरौषधैर्जयेत्
HER DISEASES SHOULD BE TREATED WITH DRUGS / THERAPIES WHICH ARE
1.SOFT
2.EASY TO CONSUME
3.MILD IN ACTION

द्वितीये मासि कललाद्घनः पेश्याथव अर्बुदम्
पुंस्त्रीक्लीबाः क्रमात्तेभ्यः

DURING THE SECOND MONTH
-     FROM THE KALALA STATE / JELLY MASS ARE PRODUCED
v   GHANA/ HARD MASS – TO BE BORN AS MALE
v   PESI / MUSCLE – TO BE BORN AS FEMALE
v   ARBUDA / ANT HILL – TO BE BORN A S EUNUCH / HERMAPHRODITE

गर्भिणी लक्षण / FEATURES OF THE PREGNANT WOMAN

तत्र व्यक्तस्य लक्षणम्
क्षामता गरिमा कुक्षेर्मूच्र्छा च्छर्दिररोचकः
जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्
अम्लेष्टता स्तनौ पीनौ सस्तन्यौ कृष्णचूचुका
पादशोफो विदाहो अन्ये श्रद्धाश्च विविधात्मिकाः
1.FEELING OF EMACIATION
2.HEAVINESS OF THE ABDOMEN
3.FAINTING
4.VOMITING
5.LOSS OF APPETITE / TASTE
6.MORE OF YAWNINGS
7.EXCESS SALIVATION DEBILITY
8.APPEARANCE OF LINES OF HAIR ESPECIALLY OVER THE ABDOMEN
9.DESIRE FOR SOUR THINGS
10.         ENLARGEMENT OF THE BREASTS WITH LITTLE AMOUNT OF MILK
11.         BLACK COLOUR OF THE NIPPLE
12.         SWELLING OF THE FEET
13.         HEART BURN
14.         DESIRES/ LONGINGS OF DIFFERENTTT   KINDS

दौह्रिदम् / LONGINGS
मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत्
सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम्
देयमप्यहितं तस्यै हितोपहितमल्पकम्
श्रद्धाविघाताद्गर्भस्य विकृतिश्च्युतिरेव वा
v     SINCE FETAL HEART IS MATERNAL IN ORIGIN
v     IS CONNECTED WITH THE HEART OF THE MOTHER
Ø THE PREGNANT WOMAN SHOULD NOT BE DISHONOURED
Ø EVEN UNSUITABLE / UNHEALTHY THINGS SHOULD BE GIVEN TO HER- MIXED WITH HEALTHY ONES AND IN SMALL QUANTITIES
REFUSAL OF THE LONGINGS
MAY LEAD TO
v     ABNORMALITIES IN THE FETUS
v     OR ITS PREMATURE EXPULSIONS
गर्भ वृद्धि क्रम / FETAL DEVELOPMENT
व्यक्तीभवति मासे अस्य तृतीये गात्रपञ्जकम्
मूर्द्धा द्वे सक्थिनी बाहु सर्वसूक्ष्माङ्गजन्म च
सममेव हि मूर्द्धाध्यैर्ज्ञानं  च सुखदुःखयोः
DURING THE THIRD MONTH
v     THE FIVE PARTS OF THE BODY BECOME MANIFEST
Ø   HEAD
Ø   2 LEGS
Ø   2 ARMS
Ø   ALSO THE MINOR PARTS
SIMULTANEOUSLY THE KNOWLEDGE OF PLEASURE AND PAIN ALSO DEVELOPS
गर्भस्य नाभौ मातुश्च हृदि नाडी निबध्यते
यया स पुष्टिमाप्नोति केदार इव कुल्यया
A TUBE CONNECTS THE UMBILICUS OF THE FETUS AND THE HEART OF THE MOTHER
v   FROM WHICH IT DERIVES NOURISHMENT JUST LIKE A CORNFIELD FROM THE AQUEDUCT
चतुर्थे व्यक्तता अङ्गानां, चेतनायाश्च पञ्चमे  षष्ठे स्नायुसिरारोमबलवर्णनखात्वचाम्
सर्वैः सर्वाङ्गसम्पूर्णो भावैः पुष्यति सप्तमे

IN THE FOURTH MONTH
v   ALL PARTS MANIFEST CLEARLY
IN THE FIFTH MONTH
v   CETANA MANIFEST
IN THE SIXTH MONTH
v   TENDONS
v   VEINS
v   HAIR
v   STRENGTH
v   COLOUR
v   NAILS
v   SKIN
                   BECOME MANIFEST

IN THE SEVENTH

v     ALL PARTS OF FETUS IS DEVELOPED AND NOURISHED WELL

गर्भणोत्पीडिता दोषास्तस्मिन् हृदयमाश्रिताः
कण्डूम् विदाहं कुर्वन्ति गर्भिण्याः किक्किसानि च

THE DOSHAS BEING PUSHED UP BY THE FETUS AND GETTING LOCALISED IN THE HEART OF THE MOTHER PRODUCE
1.ITCHING
2.BURNING SENSATION
3.KIKKISA
 KIKKISA – APPEARANCE OF STRIAE / LINEAR MARKS ON THE ABDOMEN , THIGHS AND BREASTS


नवनीतं हितं तत्र कोलाम्बुमधुरौषधैः
सिद्धमल्पपटुस्नेहं लघु स्वादु च भोजनम्
चन्दनोशीरकल्केन लिम्पेदुरुस्तनोदरम्
श्रेष्ठया वैणहरिणशशशोणितयुक्त्या
अश्वघ्नपत्रसिद्धेन तैलेनाभ्यज्य मर्दयेत्
पटोलनिम्बमञ्जिष्ठासुरसैः सेचयेत्पुनः
दार्वीमधुकतोयेन मृजां च परिशीलयेत्

ओजो अष्टमे सञ्चरति मातापुत्रौ मुहुः क्रमात्
तेन तौ म्लानमुदितौ तत्र जातो न जीवति
शिशुरोजोनवस्थानान्नारी संशयिता भवेत्

क्षीरपेया च पेया अत्र सघृता अन्वासनं घृतम्
मधुरैः साधितं शुद्धयै पुराणशकृतस्तथा
शुष्कमूलककोलाम्लकषायेण प्रशस्यते
शताहवाकल्कितो बस्तिः सतैलघृतसैन्धवः

तस्मिस्त्वेकाहयातेअपि कालः सूतेरतः परम्
वर्षाद्विकारकारी स्यात्कुक्षौ वातेन धारितः

शस्तश्च नवमे मासि स्निग्धो मांसरसोदनः
बहुस्नेहो यवागुर्वा पूर्वोक्तं चानुवासनम्

तत एवं पिचुं चास्या योनो नित्यं निधापयेत्
वातघ्नपत्रभङ्गाम्भः शीतं स्नाते अन्वहं हितम्

निःस्नेहाङ्गी न नवमान्मासात्प्रभृति वासयेत्

प्राग्दक्षिणस्तनस्तन्या पूर्वं तत्पार्श्वचेष्टिनी
पुन्नामदौर्हृदप्रश्नरता  पुंस्वप्नदर्शिनी
उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले
पुत्रं सुते अन्यथा कन्यां या चेच्छतिनृसङ्गितम्
नृत्यवादित्रगान्धर्वगन्धमाल्यप्रिया च या
क्लीबं तत् सङ्करे, तत्र मध्यं कुक्षेः समुन्नतम्
यमौ पार्श्वद्वयोन्नामात्कुक्षौ द्रोन्यामिव स्थिते

प्राक् चैव नवमान्मासात् सा सूतिगृहमाश्रयेत्
देशे प्रशस्ते सम्भारैः सम्पन्नं साधके अहनि
तत्रो दीक्षेत सा सूतिं सूतिकापरिवारिता

आसन्न प्रसव लक्षण
अध्यश्वः प्रसवे ग्लानिः कुक्ष्यक्षिश्लथता क्लमः
अधोगुरुत्वमरुचिः प्रसेको बहुमूत्रता
वेदनोरुदरकटीपृष्ठहृद्वस्तिवङ्ग्क्षणे
योनिभेदरुजातोदस्फुरणस्रवणानि च
आवीनामनु जन्मातस्ततो गर्भोदकस्रुतिः